随着心经的广泛流传,现在般若波罗蜜心经全文 也有了各种各样的版本,就像是汉文版、英文版、繁体版等等,但是心经全文有梵文版的吗?下面大家就来详细的了解一下吧!

梵文观音心经全文

प्रज्ञापारमिताहॄदय सूत्रं

般若波罗蜜多心经

॥ नमः सर्वज्ञाय ॥

[归命一切智者]

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां

观自在菩萨,行深般若波罗蜜多

चरमाणो व्यवलोकयति स्म ।

时照见

पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।

五蕴皆空 [度一切苦厄]

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।

舍利子 <色即空,空即色>

रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।

色不异空,空不异色

यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।

色即是空,空即是色

एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।

受想行识,亦复如是

इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा

舍利子,是诸法空相

अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।

不生不灭,不垢不净,不增不减

तस्माच्चारिपुत्र शून्यतायां न रूपं

是故空中,无色

न वेदना न संज्ञा न संस्कारा न विज्ञानं ।

无受想行识

न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि

无眼耳鼻舌身意

न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः

无色声香味触法

न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।

无眼界,乃至无意识界

न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो

无无明,亦无明尽

यावन्न जरामरणं न जरामरणक्षयो

乃至无老死,亦无老死尽

न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।

无苦集灭道,无智亦无得

तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य

以无所得故,菩提萨埵,依般若波罗蜜多故

विहरत्यचित्तावरणः ।

心无挂碍

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।

无挂碍故,无有恐怖,远离颠倒梦想,究竟涅盘

त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्

三世诸佛,[依]般若波罗蜜多[故]

आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।

依[般若波罗蜜多]故,得阿耨多罗三藐三菩提

तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो

故知般若波罗蜜多咒,是大神咒

महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।

是大明咒,是无上咒,是无等等咒,能除一切苦

सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः

真实不虚故,说般若波罗蜜多咒

तद्यथा ।

即说咒曰

गते गते पारगते परसंगते बोधि सवाहा ॥

掲谛,掲谛,波罗掲谛,波罗僧掲谛,菩提娑婆诃

इति प्रञापारमिताहृदयं समाप्तम् ॥

梵文观音心经全文

上面的内容就是梵文版的心经,大家一定要诚心的念诵,坚持并且是诚心的诵读,大家才能更好的体会到心经中的含义。


本文链接:梵文观音心经全文

上一篇:心经全文及回向文

下一篇:心经全文繁体